Fire Puja Mantras

From Rigpa Wiki
Jump to navigation Jump to search

oṃ agnaye mahā-tejaḥ sarva-karma-prasādha-ka mahā-bhūta deva-ṛṣi-dvija-satvan gṛhītvā āhutiṃ āhara asmin sannihito-bhava

oṃ vajra-anala mahā-bhuta jvala jvala sarva-bhasmī-kuru sarva-duṣṭān hūṃ phaṭ

  • jvala means burn!

dṛṣya jaḥ hūṃ baṃ hoḥ samayas tvaṃ samaya hoḥ

oṃ agnaye ādīvya ādīvya āviśa āviśa mahā-sriye havya-kavya-vahnāya śāntiṃ kuru svāhā

  • ādīvya means shine!
  • āviśa means approach!