Fire Puja Mantras: Difference between revisions

From Rigpa Wiki
Jump to navigation Jump to search
(New page: oṃ agnaye mahā-tejaḥ sarva-karma-prasādha-ka mahā-bhūta deva-ṛṣi-dvija-satvan gṛhītvā āhutiṃ āhara asmin sannihito-bhava oṃ vajra-anala mahā-bhuta jvala jvala sarva...)
 
(No difference)

Latest revision as of 13:31, 12 June 2007

oṃ agnaye mahā-tejaḥ sarva-karma-prasādha-ka mahā-bhūta deva-ṛṣi-dvija-satvan gṛhītvā āhutiṃ āhara asmin sannihito-bhava

oṃ vajra-anala mahā-bhuta jvala jvala sarva-bhasmī-kuru sarva-duṣṭān hūṃ phaṭ

  • jvala means burn!

dṛṣya jaḥ hūṃ baṃ hoḥ samayas tvaṃ samaya hoḥ

oṃ agnaye ādīvya ādīvya āviśa āviśa mahā-sriye havya-kavya-vahnāya śāntiṃ kuru svāhā

  • ādīvya means shine!
  • āviśa means approach!